C 30-2 Phetkariṇītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 30/2
Title: Phetkariṇītantra
Dimensions: 32 x 12.3 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: ŚS 1683
Acc No.: Kesar 283
Remarks: folio number uncertain; by Bhairavācārya; C 85/2


Reel No. C 30-2 Inventory No. 53097

Reel No.: C 30/2

Title Phetkariṇītantra

Author Bhairavācārya

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.3 cm

Folios 66

Lines per Folio 9–10

Foliation figures on the verso, in the middle of the left-hand margin under the abbreviation phe. and in the middle of the right-hand margin under the word rāmaḥ

Date of Copying ŚS 1683

Place of Deposit Kaisher Library

Accession No. 283

Manuscript Features

There is a yantra on exp. 3.

The MS contains many scribal errors.

Excerpts

Beginning

oṃ namo gaṇeśāya || oṃ namo durgāyai || śrīgaṇapataye namaḥ ||///

jvalantīṃ jvalanaṃ rasantīṃ sṛṣṭiṃ dahaṃtīṃ jagat grasaṃtīṃ || bhīmaṃ nadaṃtīṃ///

unmattabhairavaṃ nārasiṃhaṃ bhairavaḍāmaraṃ || śivārāvaṃjāliṃgādyama/// (fol. 1v1–3)

End

sarvālaṃkārasaṃyuktā bhāryā bhavati sādhitā ||

rātrau devyā gṛhaṃ gatvā tatra śayyāṃ prakalpayet ||

dhūpaṃ guggulaṃ datvā aṣṭasahasraṃ japen manuṃ ||

japati niyatia āyāti cuṃbanāliṃganādibhiḥ |

kāmitā bhavati kārye yaṃ satyaṃ devi kumārikā ||

dadātyaṣṭau dinārāṇi divyaṃ vastrayugaṃ tataḥ ||

kāmikaṃ bhojanaṃ nityaṃ parivārasya dāsyati ||

anya vaiśravaṇagṛhād dravyam ānīya yacchati ||

sahasrai tāni prajepej japāṃte siddhyati dhruvaṃ ||

murmuhu japen maṃtraṃ ityāhuḥ krodhamūrttayaḥ || (fol. 65v9–66r4)

Colophon

iti phetkāriṇītaṃtre ceṭikāsādhanapaṭalaḥ || 21 || ||

iyaṃ mayoktā kṛtyā samastāgamasārabhūtā śatror vināśāya dhanāya dharmamokṣa samyakprayāto niyojyā ||

duṣṭāniṣṭadurjanahiṃsāparaghātakāriṇī kṛtyā ||

gaditeṣṭasiddhidātrī mahāṣṭaphetkāriṇītaṃtre ||

sṛṣṭisthitivināśānāya dvitīyādi bhairavī ||

mahākṛtyā smṛtā nityam aśubhārivimardinī || || ||

bhairavācāryaviracitaṃ phetkāriṇītaṃtraṃ saṃpūrṇaṃ || 22 ||

śrīkrodhabhairavaḥ śaraṇaṃ || || śubham || śrī sveṣṭadevatāyai namaḥ || śākognināgārttuśaśiś ca saṃkhyā māsorjabhā niyamadaivateṣu || tithau dvitīyā guruvāsareṣu likhad dvijaśrīmaheśvarasamā || || surapratāpo juvarājapriti idaṃ rahasyaṃ likhad diṣṭa devyāḥ || maheśvarohaṃ bahudardayukto dardaṃ tyajat vāṃ śaraṇaṃ prapadye || || yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ (fol. 66r4–10)

Microfilm Details

Reel No. C 30/2

Date of Filming 31-12-1975

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks = C 85/2

Exps. 4 and 71 are out of focus.

There are two exposures of fols. 9v–10r.

Catalogued by RT

Date 15-05-2007

Bibliography