C 30-2 Phetkariṇītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 30/2
Title: Phetkariṇītantra
Dimensions: 32 x 12.3 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: ŚS 1683
Acc No.: Kesar 283
Remarks: folio number uncertain; by Bhairavācārya; C 85/2
Reel No. C 30-2 Inventory No. 53097
Reel No.: C 30/2
Title Phetkariṇītantra
Author Bhairavācārya
Subject Tantra
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.3 cm
Folios 66
Lines per Folio 9–10
Foliation figures on the verso, in the middle of the left-hand margin under the abbreviation phe. and in the middle of the right-hand margin under the word rāmaḥ
Date of Copying ŚS 1683
Place of Deposit Kaisher Library
Accession No. 283
Manuscript Features
There is a yantra on exp. 3.
The MS contains many scribal errors.
Excerpts
Beginning
oṃ namo gaṇeśāya || oṃ namo durgāyai || śrīgaṇapataye namaḥ ||///
jvalantīṃ jvalanaṃ rasantīṃ sṛṣṭiṃ dahaṃtīṃ jagat grasaṃtīṃ || bhīmaṃ nadaṃtīṃ///
unmattabhairavaṃ nārasiṃhaṃ bhairavaḍāmaraṃ || śivārāvaṃjāliṃgādyama/// (fol. 1v1–3)
End
sarvālaṃkārasaṃyuktā bhāryā bhavati sādhitā ||
rātrau devyā gṛhaṃ gatvā tatra śayyāṃ prakalpayet ||
dhūpaṃ guggulaṃ datvā aṣṭasahasraṃ japen manuṃ ||
japati niyatia āyāti cuṃbanāliṃganādibhiḥ |
kāmitā bhavati kārye yaṃ satyaṃ devi kumārikā ||
dadātyaṣṭau dinārāṇi divyaṃ vastrayugaṃ tataḥ ||
kāmikaṃ bhojanaṃ nityaṃ parivārasya dāsyati ||
anya vaiśravaṇagṛhād dravyam ānīya yacchati ||
sahasrai tāni prajepej japāṃte siddhyati dhruvaṃ ||
murmuhu japen maṃtraṃ ityāhuḥ krodhamūrttayaḥ || (fol. 65v9–66r4)
Colophon
iti phetkāriṇītaṃtre ceṭikāsādhanapaṭalaḥ || 21 || ||
iyaṃ mayoktā kṛtyā samastāgamasārabhūtā śatror vināśāya dhanāya dharmamokṣa samyakprayāto niyojyā ||
duṣṭāniṣṭadurjanahiṃsāparaghātakāriṇī kṛtyā ||
gaditeṣṭasiddhidātrī mahāṣṭaphetkāriṇītaṃtre ||
sṛṣṭisthitivināśānāya dvitīyādi bhairavī ||
mahākṛtyā smṛtā nityam aśubhārivimardinī || || ||
bhairavācāryaviracitaṃ phetkāriṇītaṃtraṃ saṃpūrṇaṃ || 22 ||
śrīkrodhabhairavaḥ śaraṇaṃ || || śubham || śrī sveṣṭadevatāyai namaḥ || śākognināgārttuśaśiś ca saṃkhyā māsorjabhā niyamadaivateṣu || tithau dvitīyā guruvāsareṣu likhad dvijaśrīmaheśvarasamā || || surapratāpo juvarājapriti idaṃ rahasyaṃ likhad diṣṭa devyāḥ || maheśvarohaṃ bahudardayukto dardaṃ tyajat vāṃ śaraṇaṃ prapadye || || yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ (fol. 66r4–10)
Microfilm Details
Reel No. C 30/2
Date of Filming 31-12-1975
Exposures 71
Used Copy Kathmandu
Type of Film positive
Remarks = C 85/2
Exps. 4 and 71 are out of focus.
There are two exposures of fols. 9v–10r.
Catalogued by RT
Date 15-05-2007
Bibliography